Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आमलकः
Meaning (sk):
Meaning (en):Emblic myrobalam; Phyllanthus emblica; Tamil Nelli
Sloka:
3|3|177|1संवर्तश्च षडश्रायां त्रिलिङ्ग्यामलकी शिवा।
3|3|177|2धात्री कर्षफला तिष्या सेव्याध्यण्डा झटा दृढा॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
षडश्रा (2)स्त्रीallषडश्रा 3|3|177|1|2Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
आमलकपुंallआमलकः 3|3|177|1|3Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
आमलकस्त्रीallआमलका 3|3|177|1|3Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
आमलकनपुंallआमलकम् 3|3|177|1|3Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
शिवा (9)स्त्रीallशिवा 3|3|177|1|4Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
धात्री (5)स्त्रीallधात्री 3|3|177|2|1Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
कर्षफलास्त्रीallकर्षफला 3|3|177|2|2Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
तिष्या (2)स्त्रीallतिष्या 3|3|177|2|3Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
सेव्या (2)स्त्रीallसेव्या 3|3|177|2|4Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
अध्यण्डा (2)स्त्रीallअध्यण्डा 3|3|177|2|5Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
झटा (2)स्त्रीallझटा 3|3|177|2|6Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
दृढास्त्रीallदृढा 3|3|177|2|7Emblic myrobalam; Phyllanthus emblica; T ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0301 s.