Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कदलः
Meaning (sk):कदलीफलम्
Meaning (en):Banana; Musa sapientum; Tamil Vāḻai
Sloka:
3|3|173|1अथो गवाक्ष्यां गोडुम्बा चित्रा च कदले पुनः।
3|3|173|2वृषा वारबुषा रम्भा काष्ठीलानंशुमत्फला॥
3|3|174|1कदली दीर्घपर्णी च रम्भा सा गौरपर्णिका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कदलपुंallकदलः 3|3|173|1|4Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
वृषा (3)स्त्रीallवृषा 3|3|173|2|1Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
वारबुसास्त्रीallवारबुसा 3|3|173|2|2Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
रम्भा (6)स्त्रीallरम्भा 3|3|173|2|3Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
काष्ठीला (3)स्त्रीallकाष्ठीला 3|3|173|2|4Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
अनंशुमत्फलास्त्रीallअनंशुमत्फला 3|3|173|2|5Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
कदली (4)स्त्रीallकदली 3|3|174|1|1Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
दीर्घपर्णीस्त्रीallदीर्घपर्णी 3|3|174|1|2Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
रम्भा (6)स्त्रीallरम्भा 3|3|174|1|3Banana; Musa sapientum; Tamil Vāḻaiकदलीफलम्भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0311 s.