Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सुखवासः
Meaning (sk):गोडुम्बम्; तरम्बुजम्
Meaning (en):Water melon; Tamil Kalyāna puṣani
Sloka:
3|3|171|1सुखवासे शीर्णवृन्त उग्रगन्धः सुवासकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सुखवासपुंallसुखवासः 3|3|171|1|1Water melon; Tamil Kalyāna puṣaniगोडुम्बम्; तरम्बुजम्भूमिकाण्डःवनाध्यायः
शीर्णवृन्तपुंallशीर्णवृन्तः 3|3|171|1|2Water melon; Tamil Kaliyāṇa pūṣaṇiगोडुम्बम्; तरम्बुजम्भूमिकाण्डःवनाध्यायः
उग्रगन्धपुंallउग्रगन्धः 3|3|171|1|3Water melon; Tamil Kaliyāṇa pūṣaṇiगोडुम्बम्; तरम्बुजम्भूमिकाण्डःवनाध्यायः
सुवासकपुंallसुवासकः 3|3|171|1|4Water melon; Tamil Kaliyāṇa pūṣaṇiगोडुम्बम्; तरम्बुजम्भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0298 s.