Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कालिङ्गी
Meaning (sk):
Meaning (en):Pumpkin gourd; Cucurbita maxima; Tamil Pūṣani
Sloka:
3|3|169|2कालिङ्ग्यां छत्रकः सोमः कर्कारुर्घनवासकः॥
3|3|170|1कूश्माण्डकः पुष्पफलः पीतपुष्पो नृपात्मजः।
3|3|170|2महाफला शाकफला सुभद्रा शङ्कुलापि च॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कालिङ्गीस्त्रीallकालिङ्गी 3|3|169|2|1Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
छत्त्रकपुंallछत्त्रकः 3|3|169|2|2Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
सोम (2)पुंallसोमः 3|3|169|2|3Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
कर्कारु (3)पुंallकर्कारुः 3|3|169|2|4Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
घनवासकपुंallघनवासकः 3|3|169|2|5Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
कूश्माण्डक (2)पुंallकूश्माण्डकः 3|3|170|1|1Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
पुष्यफलपुंallपुष्यफलः 3|3|170|1|2Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
पीतपुष्पपुंallपीतपुष्पः 3|3|170|1|3Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
नृपात्मजपुंallनृपात्मजः 3|3|170|1|4Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
महाफला (3)स्त्रीallमहाफला 3|3|170|2|1Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
शाकफलास्त्रीallशाकफला 3|3|170|2|2Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
सुभद्रास्त्रीallसुभद्रा 3|3|170|2|3Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
शङ्कुलास्त्रीallशङ्कुला 3|3|170|2|4Pumpkin gourd; Cucurbita maxima; Tamil P ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0372 s.