Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चाङ्गेरी
Meaning (sk):अम्ललोणिका
Meaning (en):Wood sorrel; Oxalis monadelpha; Tamil Pul̤iyar̤attai
Sloka:
3|3|163|1चाङ्गेर्यां चुक्रुका दन्तशाठाम्बष्ठाम्ललोण्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चाङ्गेरी (2)स्त्रीallचाङ्गेरी 3|3|163|1|1Wood sorrel; Oxalis monadelpha; Tamil Pu ...अम्ललोणिकाभूमिकाण्डःवनाध्यायः
चुक्रिका (2)स्त्रीallचुक्रिका 3|3|163|1|2Wood sorrel; Oxalis monadelpha; Tamil Pu ...अम्ललोणिकाभूमिकाण्डःवनाध्यायः
दन्तशठा (2)स्त्रीallदन्तशठा 3|3|163|1|3Wood sorrel; Oxalis monadelpha; Tamil Pu ...अम्ललोणिकाभूमिकाण्डःवनाध्यायः
अम्बष्ठा (5)स्त्रीallअम्बष्ठा 3|3|163|1|4Wood sorrel; Oxalis monadelpha; Tamil Pu ...अम्ललोणिकाभूमिकाण्डःवनाध्यायः
अम्ललोणीस्त्रीallअम्ललोणी 3|3|163|1|5Wood sorrel; Oxalis monadelpha; Tamil Pu ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0328 s.