Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कोशफला
Meaning (sk):
Meaning (en):Cucumber (Ghosha) with yellow flowers; Tamil Ponniramāna tummaṭṭi
Sloka:
3|3|161|2कर्कोटक्यां कोशफला राजकोशातकी फला॥
3|3|162|1महाजाली पीतघोषा क्षोडो धामार्गवोऽपि च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कोशफला (3)स्त्रीallकोशफला 3|3|161|2|2Cucumber (Ghosha) with yellow flowers; T ...भूमिकाण्डःवनाध्यायः
राजकोशातकीस्त्रीallराजकोशातकी 3|3|161|2|3Cucumber (Ghosha) with yellow flowers; T ...भूमिकाण्डःवनाध्यायः
फला (2)स्त्रीallफला 3|3|161|2|4Cucumber (Ghosha) with yellow flowers; T ...भूमिकाण्डःवनाध्यायः
महाजालीस्त्रीallमहाजाली 3|3|162|1|1Cucumber (Ghosha) with yellow flowers; T ...भूमिकाण्डःवनाध्यायः
पीतघोषास्त्रीallपीतघोषा 3|3|162|1|2Cucumber (Ghosha) with yellow flowers; T ...भूमिकाण्डःवनाध्यायः
क्षोडपुंallक्षोडः 3|3|162|1|3Cucumber (Ghosha) with yellow flowers; T ...भूमिकाण्डःवनाध्यायः
धामार्गव (4)पुंallधामार्गवः 3|3|162|1|4Cucumber (Ghosha) with yellow flowers; T ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0315 s.