Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कुकुण्डः
Meaning (sk):
Meaning (en):Fungus mushroom; Tamil Nāy koḍai
Sloka:
3|3|152|2जलजोऽसौ चञ्चटकः ककुण्डे कबकोऽस्त्रियाम्॥
3|3|153|1भूवल्लूरमहिच्छत्रं भूस्फोटं भूमिकन्दकम्।
3|3|153|2छत्राकश्च सिलिन्ध्रश्च मुकुलेऽस्मिन् पलाण्डुकम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुकुण्डपुंallकुकुण्डः 3|3|152|2|3Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
कवकपुंallकवकः 3|3|152|2|4Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
कवकनपुंallकवकम् 3|3|152|2|4Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
भूवल्लूरनपुंallभूवल्लूरम् 3|3|153|1|1Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
अहिच्छत्रनपुंallअहिच्छत्रम् 3|3|153|1|2Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
भूस्फोटनपुंallभूस्फोटम् 3|3|153|1|3Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
भूमिकन्दर(भूमिकन्दकनपुंallभूमिकन्दरम्(भूमिकन्दक 3|3|153|1|4Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
छत्राकपुंallछत्राकः 3|3|153|2|1Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
सिलिन्ध्रपुंallसिलिन्ध्रः 3|3|153|2|2Fungus mushroom; Tamil Nāy koḍaiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0925 s.