Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गुडूची
Meaning (sk):
Meaning (en):Guricha; Menispermum glabrum; Tamil Cīndalkoḍi
Sloka:
3|3|131|2गुडूच्यां कुण्डली धीरा छन्ना छिन्नरुहा धरा॥
3|3|132|1वत्सादनी सोमवल्ली विशल्या चक्रलक्षणा।
3|3|132|2जीवन्ती खरुहा देवी विषघ्न्यमृतवल्लिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गुडूची (2)स्त्रीallगुडूची 3|3|131|2|1Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
कुण्डलीस्त्रीallकुण्डली 3|3|131|2|2Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
धीरास्त्रीallधीरा 3|3|131|2|3Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
छन्ना(छिन्नास्त्रीallछन्ना(छिन्ना 3|3|131|2|4Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
छिन्नरुहा (2)स्त्रीallछिन्नरुहा 3|3|131|2|5Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
धरा (3)स्त्रीallधरा 3|3|131|2|6Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
वत्सादनीनपुंallवत्सादनी 3|3|132|1|1Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
सोमवल्ली (3)स्त्रीallसोमवल्ली 3|3|132|1|2Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
विशल्या (4)स्त्रीallविशल्या 3|3|132|1|3Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
चक्रलक्षणास्त्रीallचक्रलक्षणा 3|3|132|1|4Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
जीवन्ती (5)स्त्रीallजीवन्ती 3|3|132|2|1Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
खरुहास्त्रीallखरुहा 3|3|132|2|2Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
देवी (5)स्त्रीallदेवी 3|3|132|2|3Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
विषघ्नी (3)स्त्रीallविषघ्नी 3|3|132|2|4Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
अमृतवल्लिकास्त्रीallअमृतवल्लिका 3|3|132|2|5Guricha; Menispermum glabrum; Tamil Cīnd ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0289 s.