Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:प्रत्यक्पर्णी
Meaning (sk):अपामार्गः
Meaning (en):Apāng; Achyranthes aspera; Tamil Nāyuruvi
Sloka:
3|3|115|1प्रत्यक्पर्णी तु शिखरी किणीही खरमञ्जरी।
3|3|115|2अपामार्गः शैखरिको धामार्गवमयूरकौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रत्यक्पर्णी (2)स्त्रीallप्रत्यक्पर्णी 3|3|115|1|1Apāng; Achyranthes aspera; Tamil Nāyuruv ...अपामार्गःभूमिकाण्डःवनाध्यायः
किणिही (3)स्त्रीallकिणिही 3|3|115|1|2Apāng; Achyranthes aspera; Tamil Nāyuruv ...अपामार्गःभूमिकाण्डःवनाध्यायः
खरमञ्जरी (2)स्त्रीallखरमञ्जरी 3|3|115|1|3Apāng; Achyranthes aspera; Tamil Nāyuruv ...अपामार्गःभूमिकाण्डःवनाध्यायः
अपामार्ग (2)पुंallअपामार्गः 3|3|115|2|1Apāng; Achyranthes aspera; Tamil Nāyuruv ...अपामार्गःभूमिकाण्डःवनाध्यायः
शैखरिक (2)पुंallशैखरिकः 3|3|115|2|2Apāng; Achyranthes aspera; Tamil Nāyuruv ...अपामार्गःभूमिकाण्डःवनाध्यायः
धामार्गव (4)पुंallधामार्गवः 3|3|115|2|3Apāng; Achyranthes aspera; Tamil Nāyuruv ...अपामार्गःभूमिकाण्डःवनाध्यायः
मयूरक (3)पुंallमयूरकः 3|3|115|2|4Apāng; Achyranthes aspera; Tamil Nāyuruv ...अपामार्गःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0291 s.