Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:विषघ्नी
Meaning (sk):
Meaning (en):Rubia munjit; Tamil Gaṇḍapāraṇgi
Sloka:
3|3|100|1विषध्न्यां भञ्जिका भाञ्जी विष्ठा ब्राह्मणयष्टिका।
3|3|100|2ब्रह्मदण्डी च पद्मा च सारपर्ण्यां स्थिरा ध्रुवा॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विषघ्नी (3)स्त्रीallविषघ्नी 3|3|100|1|1Rubia munjit; Tamil Gaṇḍapāraṇgiभूमिकाण्डःवनाध्यायः
भञ्जिकास्त्रीallभञ्जिका 3|3|100|1|2Rubia munjit; Tamil Gaṇḍapāraṅgiभूमिकाण्डःवनाध्यायः
भाञ्जीस्त्रीallभाञ्जी 3|3|100|1|3Rubia munjit; Tamil Gaṇḍapāraṅgiभूमिकाण्डःवनाध्यायः
विष्ठा (2)स्त्रीallविष्ठा 3|3|100|1|4Rubia munjit; Tamil Gaṇḍapāraṇgiभूमिकाण्डःवनाध्यायः
ब्राह्मणयष्टिका (2)स्त्रीallब्राह्मणयष्टिका 3|3|100|1|5Rubia munjit; Tamil Gaṇḍapāraṅgiभूमिकाण्डःवनाध्यायः
ब्रह्मदण्डीस्त्रीallब्रह्मदण्डी 3|3|100|2|1Rubia munjit; Tamil Gaṇḍapāraṅgiभूमिकाण्डःवनाध्यायः
पद्मा (4)स्त्रीallपद्मा 3|3|100|2|2Rubia munjit; Tamil Gaṇḍapāraṅgiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0331 s.