Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:ऐरावतः1
Meaning (sk):समुद्रजातः इन्द्रगजः
Meaning (en):Indra's elephant
Sloka:
1|2|12|1ऐरावतो राथन्तरिरभ्रनागोऽभ्रमुपप्रियः।
1|2|12|2ऐरावणश्चतुर्दंष्ट्रः सूर्यभ्रातारिमर्दनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ऐरावत (5)पुंallऐरावतः 1|2|12|1|1Indra's elephantसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
राथन्तरिपुंallराथन्तरिः 1|2|12|1|2Epithet of Airāvatसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
अभ्रनागपुंallअभ्रनागः 1|2|12|1|3Epithet of Airāvatसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
अभ्रमुप्रियपुंallअभ्रमुप्रियः 1|2|12|1|4Epithet of Airāvatसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
ऐरावण (2)पुंallऐरावणः 1|2|12|2|1Epithet of Airāvatसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
चतुर्दंष्ट्रपुंallचतुर्दंष्ट्रः 1|2|12|2|2Epithet of Airāvatसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
सूर्यभ्रातृपुंallसूर्यभ्राता 1|2|12|2|3Epithet of Airāvatसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
अरिमर्दनपुंallअरिमर्दनः 1|2|12|2|4Epithet of Airāvatसमुद्रजातः इन्द्रगजःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[isa_k]-->दिग्गजः
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[जातिः]-->अलौकिकप्राणी
--[उपाधि]-->अलौकिकवाहनम्
Incoming Relations:
Response Time: 0.0281 s.