Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:हस्तिकोलिः
Meaning (sk):
Meaning (en):Big jujube; Tamil Pēr ilandai
Sloka:
3|3|88|2हस्तिकोलौ महाघोण्टा गोपघोण्टा महाफला॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हस्तिकोलिस्त्रीallहस्तिकोलिः 3|3|88|2|1Big jujube; Tamil Pēr ilandaiभूमिकाण्डःवनाध्यायः
महाघोण्टास्त्रीallमहाघोण्टा 3|3|88|2|2Big jujube; Tamil Pēr ilandaiभूमिकाण्डःवनाध्यायः
गोपघोण्टास्त्रीallगोपघोण्टा 3|3|88|2|3Big Jujube; Tamil Ānai ilandaiभूमिकाण्डःवनाध्यायः
महाफला (3)स्त्रीallमहाफला 3|3|88|2|4Big jujube; Tamil Pēr ilandaiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->कोलिः
Incoming Relations:
Response Time: 0.0306 s.