Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कोलिः
Meaning (sk):बदरीवृक्षः/कोलिवृक्षः
Meaning (en):Jujube; Zizyphus jujuba; Tamil Ilandai
Sloka:
3|3|87|2बदर्यां कुवली कोलिः कूली क्रूरा तिरीटिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बदरी (3)स्त्रीallबदरी 3|3|87|2|1Jujube; Zizyphus jujuba; Tamil Ilandaiबदरीवृक्षः/कोलिवृक्षःभूमिकाण्डःवनाध्यायः
कुवलीस्त्रीallकुवली 3|3|87|2|2Jujube; Zizyphus jujuba; Tamil Ilandaiबदरीवृक्षः/कोलिवृक्षःभूमिकाण्डःवनाध्यायः
कोलिस्त्रीallकोलिः 3|3|87|2|3Jujube; Zizyphus jujuba; Tamil Ilandaiबदरीवृक्षः/कोलिवृक्षःभूमिकाण्डःवनाध्यायः
कूलीस्त्रीallकूली 3|3|87|2|4Jujube; Zizyphus jujuba; Tamil Ilandaiबदरीवृक्षः/कोलिवृक्षःभूमिकाण्डःवनाध्यायः
क्रूरास्त्रीallक्रूरा 3|3|87|2|5Jujube; Zizyphus jujuba; Tamil Ilandaiबदरीवृक्षः/कोलिवृक्षःभूमिकाण्डःवनाध्यायः
तिरीटिकास्त्रीallतिरीटिका 3|3|87|2|6Jujube; Zizyphus jujuba; Tamil Ilandaiबदरीवृक्षः/कोलिवृक्षःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
[vk]खलुकी बदरीभेदः/कोलिभेदः - Jujube creeper; Tamil Koḍi Ilandai --[परा_अपरासंबन्धः]--> कोलिः
[vk]गिरिकोलि बदरीभेदः/कोलिभेदः - Mountain Jujube; Tamil Malai Ilandai --[परा_अपरासंबन्धः]--> कोलिः
[vk]जलकोलिः Water Jujube; Tamil Nīr ilandai --[परा_अपरासंबन्धः]--> कोलिः
[vk]नरकोलिः Small Jujube; Tamil Ilandaibhēdam --[परा_अपरासंबन्धः]--> कोलिः
[vk]लताकोलि बदरीभेदः/कोलिभेदः - Jujube creeper; Tamil Ilandaibhēdam --[परा_अपरासंबन्धः]--> कोलिः
[vk]सृगालकोलिः Kind of small jujube; Tamil Narindval --[परा_अपरासंबन्धः]--> कोलिः
[vk]हस्तिकोलिः Big jujube; Tamil Pēr ilandai --[परा_अपरासंबन्धः]--> कोलिः
Response Time: 0.0276 s.