Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नन्दिका
Meaning (sk):इन्द्रस्य क्रीडाभूमिः
Meaning (en):Indra's playground
Sloka:
1|2|11|1क्रीडासरो नन्दिसरः क्रीडाभूस्त्वस्य नन्दिका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नन्दिकास्त्रीallनन्दिका 1|2|11|1|2Indra's playgroundइन्द्रस्य क्रीडाभूमिःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[जातिः]-->अलौकिकस्थानम्
Incoming Relations:
Response Time: 0.0287 s.