Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:देवदारु
Meaning (sk):
Meaning (en):Deodar; Pinus devadaru
Sloka:
3|3|71|1पारिभद्रे द्रुकिलिमं देवदारु सुराह्वयम्।
3|3|71|2पूतिकाष्ठं भद्रदारु पीतदारु च दारु च॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
द्रुकिलिम (2)नपुंallद्रुकिलिम 3|3|71|1|1Deodar; Pinus devadaruभूमिकाण्डःवनाध्यायः
देवदारु (2)नपुंallदेवदारु 3|3|71|1|2Deodar; Pinus devadaruभूमिकाण्डःवनाध्यायः
सुराह्वयनपुंallसुराह्वयम् 3|3|71|1|3Deodar; Pinus devadaruभूमिकाण्डःवनाध्यायः
पूतिकाष्ठ (3)नपुंallपूतिकाष्ठम् 3|3|71|2|1Deodar; Pinus devadaruभूमिकाण्डःवनाध्यायः
भद्रदारु (2)नपुंallभद्रदारु 3|3|71|2|2Deodar; Pinus devadaruभूमिकाण्डःवनाध्यायः
पीतदारु (2)नपुंallपीतदारु 3|3|71|2|3Deodar; Pinus Devadaruभूमिकाण्डःवनाध्यायः
दारु (4)नपुंallदारु 3|3|71|2|4Deodar; Pinus dēvadāruभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0407 s.