Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:एरण्डः
Meaning (sk):
Meaning (en):Palma Christi; Ricinus communis; Tamil Āmaṇakku
Sloka:
3|3|64|2कण्टकी चाप्यथैरण्डे हस्तपर्णोऽप्यलम्बकः॥
3|3|65|1रुवुः पञ्चाङ्गुलश्चञ्चुरामण्डस्तरुणोऽम्बुकः।
3|3|65|2गन्धर्वहस्तो रुवुको वातघ्नो व्याघ्रपुच्छकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
एरण्ड (2)पुंallएरण्डः 3|3|64|2|2Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
हस्तपर्णपुंallहस्तपर्णः 3|3|64|2|3Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
अलम्बकपुंallअलम्बकः 3|3|64|2|4Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
रुवुपुंallरुवुः 3|3|65|1|1Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
पञ्चाङ्गुल (2)पुंallपञ्चाङ्गुलः 3|3|65|1|2Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
चञ्चु (2)पुंallचञ्चुः 3|3|65|1|3Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
आमण्डपुंallआमण्डः 3|3|65|1|4Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
तरुण (2)पुंallतरुणः 3|3|65|1|5Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
अम्बुक (2)पुंallअम्बुकः 3|3|65|1|6Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
गन्धर्वहस्तपुंallगन्धर्वहस्तः 3|3|65|2|1Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
रुवुकपुंallरुवुकः 3|3|65|2|2Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
वातघ्नपुंallवातघ्नः 3|3|65|2|3Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
व्याघ्रपुच्छकपुंallव्याघ्रपुच्छकः 3|3|65|2|4Palma Christi; Ricinus communis; Tamil Ā ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0292 s.