Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कपीतनः
Meaning (sk):
Meaning (en):Pārspipāl; Hibiscus populneoïdes; Tamil Kallol̤i
Sloka:
3|3|59|1सुपार्श्वे स्यात् कन्दरालो गर्दभाण्डः कपीतनः।
3|3|59|2ताम्रपाकी फलेपाकी प्लक्षको गन्धमुण्डकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सुपार्श्वपुंallसुपार्श्वः 3|3|59|1|1Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
कन्दराल (3)पुंallकन्दरालः 3|3|59|1|2Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
गर्दभाण्ड (2)पुंallगर्दभाण्डः 3|3|59|1|3Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
कपीतन (6)पुंallकपीतनः 3|3|59|1|4Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
ताम्रपाकिन्पुंallताम्रपाकी 3|3|59|2|1Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
फलेपाकिन्पुंallफलेपाकी 3|3|59|2|2Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
प्लक्षकपुंallप्लक्षकः 3|3|59|2|3Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
गन्धमुण्डकपुंallगन्धमुण्डकः 3|3|59|2|4Pārspipāl; Hibiscus populneoïdes; Tamil ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0286 s.