Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:उद्दालः
Meaning (sk):शेलुवृक्षः
Meaning (en):Sebesten; Cordia myxa (latifolia); Tamil Naruvai
Sloka:
3|3|54|2रज्जुदाले नीचुदारः कच्छूदारो गृहद्रुमः॥
3|3|55|1गूढवृक्षः श्लेष्मफलो विषघ्नो द्विजकुत्सितः।
3|3|55|2उद्दालो बहुवारो ना सेलुः श्लेष्मातकी न षण्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रज्जुदालपुंallरज्जुदालः 3|3|54|2|1Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
नीचुदारपुंallनीचुदारः 3|3|54|2|2Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
कच्छूदार(कच्छ्रदारपुंallकच्छूदारः(कच्छ्रदार 3|3|54|2|3Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
गृहद्रुमपुंallगृहद्रुमः 3|3|54|2|4Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
गूढवृक्षपुंallगूढवृक्षः 3|3|55|1|1Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
श्लेष्मफलपुंallश्लेष्मफलः 3|3|55|1|2Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
विषघ्नपुंallविषघ्नः 3|3|55|1|3Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
द्विजकुत्सितपुंallद्विजकुत्सितः 3|3|55|1|4Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
उद्दाल (2)पुंallउद्दालः 3|3|55|2|1Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
बहुवारपुंallबहुवारः 3|3|55|2|2Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
सेलुपुंallसेलुः 3|3|55|2|3Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
श्लेष्मातक (2)पुंallश्लेष्मातकः 3|3|55|2|4Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
श्लेष्मातकस्त्रीallश्लेष्मातका 3|3|55|2|4Sebesten; Cordia myxa (latifolia); Tamil ...शेलुवृक्षःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0294 s.