Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आर्ग्वधः
Meaning (sk):
Meaning (en):Cassia fistula; Tamil Konrai
Sloka:
3|3|48|1काञ्चनारोऽप्यार्ग्वधे तु व्याघातश्चतुरङ्गुलः।
3|3|48|2आरग्वध आरेवतः शम्याकः प्रग्रहोऽर्ग्वधः॥
3|3|49|1कृतमालः सुपर्णश्च मदने तु फणी रसः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आर्ग्वधपुंallआर्ग्वधः 3|3|48|1|2Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
व्याघातपुंallव्याघातः 3|3|48|1|3Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
चतुरङ्गुल (3)पुंallचतुरङ्गुलः 3|3|48|1|4Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
आरग्वध (2)पुंallआरग्वधः 3|3|48|2|1Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
आरेवत (2)पुंallआरेवतः 3|3|48|2|2Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
शम्याकपुंallशम्याकः 3|3|48|2|3Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
प्रग्रह (4)पुंallप्रग्रहः 3|3|48|2|4Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
अर्ग्वधपुंallअर्ग्वधः 3|3|48|2|5Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
कृतमाल (3)पुंallकृतमालः 3|3|49|1|1Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
सुपर्ण (3)पुंallसुपर्णः 3|3|49|1|2Cassia fistula; Tamil Konraiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0283 s.