Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कोविदारः
Meaning (sk):
Meaning (en):Mountain ebony (Bauhinia variegate) Tamil Kōvindāram
Sloka:
3|3|47|2कोविदारे चमरिको रक्तपुष्पो युगच्छदः॥
3|3|48|1काञ्चनारोऽप्यार्ग्वधे तु व्याघातश्चतुरङ्गुलः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कोविदार (2)पुंallकोविदारः 3|3|47|2|1Mountain ebony (Bauhinia variegate) Tami ...भूमिकाण्डःवनाध्यायः
चमरिक (2)पुंallचमरिकः 3|3|47|2|2Mountain ebony (Bauhinia variegate) Tami ...भूमिकाण्डःवनाध्यायः
रक्तपुष्प (2)पुंallरक्तपुष्पः 3|3|47|2|3Mountain ebony (Bauhinia variegate) Tami ...भूमिकाण्डःवनाध्यायः
युगच्छदपुंallयुगच्छदः 3|3|47|2|4Mountain ebony (Bauhinia variegate) Tami ...भूमिकाण्डःवनाध्यायः
काञ्चनारपुंallकाञ्चनारः 3|3|48|1|1Mountain ebony (Bauhinia variegate) Tami ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0796 s.