Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पलाशः
Meaning (sk):
Meaning (en):Butea frondosa; Tamil Murukku
Sloka:
3|3|29|1पलाशे क्रिंशुकः पर्णो वातपोथस्त्रिपर्णकः।
3|3|29|2आस्फोतो ब्रह्मवृक्षश्च हस्तिकर्णदले कृती॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पलाश (4)पुंallपलाशः 3|3|29|1|1Butea frondosa; Tamil Murukkuभूमिकाण्डःवनाध्यायः
किंशुक (3)पुंallकिंशुकः 3|3|29|1|2Butea frondosa; Tamil Murukkuभूमिकाण्डःवनाध्यायः
पर्ण (2)पुंallपर्णः 3|3|29|1|3Butea frondosa; Tamil Murukkuभूमिकाण्डःवनाध्यायः
वातपोथ (2)पुंallवातपोथः 3|3|29|1|4Butea frondosa; Tamil Murukkuभूमिकाण्डःवनाध्यायः
त्रिपर्णकपुंallत्रिपर्णकः 3|3|29|1|5Butia frendosa; Tamil Murukkuभूमिकाण्डःवनाध्यायः
आस्फोतपुंallआस्फोतः 3|3|29|2|1Butea frondosa; Tamil Murukkuभूमिकाण्डःवनाध्यायः
ब्रह्मवृक्षपुंallब्रह्मवृक्षः 3|3|29|2|2Butea frondosa; Tamil Murukkuभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0276 s.