Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पिप्पलः
Meaning (sk):पिप्पलवृक्षः
Meaning (en):Holy fig-tree; Tamil Araśu
Sloka:
3|3|27|2श्रीवृक्षे पिप्पलोऽश्वत्थः प्लक्षश्चलदलोऽङ्गुलः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
श्रीवृक्षपुंallश्रीवृक्षः 3|3|27|2|1Holy fig tree; Tamil Araśuपिप्पलवृक्षःभूमिकाण्डःवनाध्यायः
पिप्पल (2)पुंallपिप्पलः 3|3|27|2|2Holy fig-tree; Tamil Araśuपिप्पलवृक्षःभूमिकाण्डःवनाध्यायः
अश्वत्थ (2)पुंallअश्वत्थः 3|3|27|2|3Holy fig-treeपिप्पलवृक्षःभूमिकाण्डःवनाध्यायः
प्लक्ष (4)पुंallप्लक्षः 3|3|27|2|4Holy fig tree; Tamil Araśuपिप्पलवृक्षःभूमिकाण्डःवनाध्यायः
चलदल (2)पुंallचलदलः 3|3|27|2|5Holy fig treeपिप्पलवृक्षःभूमिकाण्डःवनाध्यायः
अङ्गुल (2)पुंallअङ्गुलः 3|3|27|2|6Holy fig-tree; Tamil Araśuपिप्पलवृक्षःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0447 s.