Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वल्कम्
Meaning (sk):
Meaning (en):Bark
Sloka:
3|3|13|2छल्ली त्वक् स्त्री त्वचा न क्ली वल्कलं चोलकोऽस्त्रियौ॥
3|3|14|1चोचं वल्कं च सारस्तु मज्जा सारः किनाटकम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
छल्लीस्त्रीallछल्ली 3|3|13|2|1Barkभूमिकाण्डःवनाध्यायः
त्वक्स्त्रीallत्वक् 3|3|13|2|2Barkभूमिकाण्डःवनाध्यायः
त्वचपुंallत्वचः 3|3|13|2|3Barkभूमिकाण्डःवनाध्यायः
त्वचस्त्रीallत्वचम् 3|3|13|2|3Barkभूमिकाण्डःवनाध्यायः
वल्कल (2)पुंallवल्कलः 3|3|13|2|4Barkभूमिकाण्डःवनाध्यायः
वल्कल (2)नपुंallवल्कलम् 3|3|13|2|4Barkभूमिकाण्डःवनाध्यायः
चोलकपुंallचोलकः 3|3|13|2|5Barkभूमिकाण्डःवनाध्यायः
चोलकनपुंallचोलकम् 3|3|13|2|5Barkभूमिकाण्डःवनाध्यायः
चोच (2)नपुंallचोचम् 3|3|14|1|1Barkभूमिकाण्डःवनाध्यायः
वल्क (2)नपुंallवल्कम् 3|3|14|1|2Barkभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0370 s.