Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अङ्कुर:
Meaning (sk):नूतनाङ्कुरः
Meaning (en):Germ; sprout
Sloka:
3|3|10|2त्रिषु बन्ध्यादयोऽथ स्यादङ्कुरोऽङ्कूरमस्त्रियौ॥
3|3|11|1प्ररोहश्चाथ वंशः स्याद् योऽङ्कुरः पूर्वसूत्थितः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अङ्कुर (2)पुंallअङ्कुर: 3|3|10|2|1Germ; sproutनूतनाङ्कुरःभूमिकाण्डःवनाध्यायः
अङ्कुरनपुंallअङ्कुरम् 3|3|10|2|1Germ; sproutनूतनाङ्कुरःभूमिकाण्डःवनाध्यायः
अङ्कूरपुंallअङ्कूर: 3|3|10|2|2Germ; sproutनूतनाङ्कुरःभूमिकाण्डःवनाध्यायः
अङ्कूरनपुंallअङ्कूरम् 3|3|10|2|2Germ; sproutनूतनाङ्कुरःभूमिकाण्डःवनाध्यायः
प्ररोहपुंallप्ररोहः 3|3|11|1|1Sprout; germinनूतनाङ्कुरःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0408 s.