Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पुष्पित:
Meaning (sk):पुष्पसहितवृक्षः
Meaning (en):Flowering
Sloka:
3|3|8|2पुष्पितः स्यात् कुसुमितः फलितः फलिनः फली॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पुष्पितपुंallपुष्पित: 3|3|8|2|1Floweringपुष्पसहितवृक्षःभूमिकाण्डःवनाध्यायः
पुष्पितस्त्रीallपुष्पिता 3|3|8|2|1Floweringपुष्पसहितवृक्षःभूमिकाण्डःवनाध्यायः
पुष्पितनपुंallपुष्पितम् 3|3|8|2|1Floweringपुष्पसहितवृक्षःभूमिकाण्डःवनाध्यायः
कुसुमितपुंallकुसुमितः 3|3|8|2|2Floweringपुष्पसहितवृक्षःभूमिकाण्डःवनाध्यायः
कुसुमितस्त्रीallकुसुमिता 3|3|8|2|2Floweringपुष्पसहितवृक्षःभूमिकाण्डःवनाध्यायः
कुसुमितनपुंallकुसुमितम् 3|3|8|2|2Floweringपुष्पसहितवृक्षःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0307 s.