Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:फलेग्रहिः
Meaning (sk):फलेग्रहि/यथाकालम्_फलधरः
Meaning (en):Not barren
Sloka:
3|3|8|1बन्ध्यो वृक्षोऽवकेशी स्यादबन्ध्यस्तु फलेग्रहिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अवन्ध्य (2)पुंallअवन्ध्यः 3|3|8|1|3Not barrenफलेग्रहि/यथाकालम्_फलधरःभूमिकाण्डःवनाध्यायः
[ak] यथाकालम्_फलधरः - fruitful/successful/bearing fruit
अवन्ध्य (2)स्त्रीallअवन्ध्या 3|3|8|1|3Not barrenफलेग्रहि/यथाकालम्_फलधरःभूमिकाण्डःवनाध्यायः
[ak] यथाकालम्_फलधरः - fruitful/successful/bearing fruit
अवन्ध्य (2)नपुंallअवन्ध्यम् 3|3|8|1|3Not barrenफलेग्रहि/यथाकालम्_फलधरःभूमिकाण्डःवनाध्यायः
[ak] यथाकालम्_फलधरः - fruitful/successful/bearing fruit
फलेग्रहि (2)पुंallफलेग्रहिः 3|3|8|1|4Not barrenफलेग्रहि/यथाकालम्_फलधरःभूमिकाण्डःवनाध्यायः
[ak] यथाकालम्_फलधरः - fruitful/successful/bearing fruit
फलेग्रहि (2)स्त्रीallफलेग्रही 3|3|8|1|4Not barrenफलेग्रहि/यथाकालम्_फलधरःभूमिकाण्डःवनाध्यायः
[ak] यथाकालम्_फलधरः - fruitful/successful/bearing fruit
फलेग्रहि (2)नपुंallफलेग्रहि 3|3|8|1|4Not barrenफलेग्रहि/यथाकालम्_फलधरःभूमिकाण्डःवनाध्यायः
[ak] यथाकालम्_फलधरः - fruitful/successful/bearing fruit
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0404 s.