Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अप्रकाण्डः
Meaning (sk):स्कन्धरहितवृक्षः
Meaning (en):Shrub
Sloka:
3|3|7|1अप्रकाण्डे स्तम्बगुल्मावुलपस्तु प्रतानिनी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अप्रकाण्डपुंallअप्रकाण्डः 3|3|7|1|1Shrubस्कन्धरहितवृक्षःभूमिकाण्डःवनाध्यायः
स्तम्ब (4)पुंallस्तम्बः 3|3|7|1|2Shrubस्कन्धरहितवृक्षःभूमिकाण्डःवनाध्यायः
गुल्म (6)पुंallगुल्मः 3|3|7|1|3Shrubस्कन्धरहितवृक्षःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0325 s.