Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:रीतिपुष्पम्
Meaning (sk):
Meaning (en):Calx of brass
Sloka:
3|2|43|1रीतिपुष्पं पुष्पकेतुः पौष्पकं कुसुमाञ्जनम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रीतिपुष्प (2)नपुंallरीतिपुष्पम् 3|2|43|1|1Calx of brassभूमिकाण्डःशैलाध्यायः
[ak] सन्तप्तपित्तलादुत्पन्नद्रव्यम् - calx of brass
पुष्पकेतुपुंallपुष्पकेतुः 3|2|43|1|2Calx of brassभूमिकाण्डःशैलाध्यायः
पौष्पक (2)नपुंallपौष्पकम् 3|2|43|1|3Calx of brassभूमिकाण्डःशैलाध्यायः
[ak] सन्तप्तपित्तलादुत्पन्नद्रव्यम् - calx of brass
कुसुमाञ्जन (2)नपुंallकुसुमाञ्जनम् 3|2|43|1|4Calx of brassभूमिकाण्डःशैलाध्यायः
[ak] सन्तप्तपित्तलादुत्पन्नद्रव्यम् - calx of brass
Outgoing Relations:
Incoming Relations:
Response Time: 0.0355 s.