Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वैकृन्तः
Meaning (sk):
Meaning (en):Mercury
Sloka:
3|2|35|1वैकृन्तः स्याद् रसवरो रसज्ञो व्योमधारणः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वैकृन्तपुंallवैकृन्तः 3|2|35|1|1Mercuryभूमिकाण्डःशैलाध्यायः
रसवरपुंallरसवरः 3|2|35|1|2Mercuryभूमिकाण्डःशैलाध्यायः
रसज्ञपुंallरसज्ञः 3|2|35|1|3Mercuryभूमिकाण्डःशैलाध्यायः
व्योमधारणपुंallव्योमधारणः 3|2|35|1|4Mercuryभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0297 s.