Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:सीस:
Meaning (sk):
Meaning (en):Lead
Sloka:
3|2|29|2सौराष्ट्रं चाथ सीसोऽस्त्री योगेष्टं भुजगाह्वयम्॥
3|2|30|1यवनेष्टं समोलूकं हेमघ्नं भूतलोद्भवम्।
3|2|30|2त्रपु नागं चीनपट्टं रङ्गमप्यथ पिच्छटम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सीसपुंallसीस: 3|2|29|2|2Leadभूमिकाण्डःशैलाध्यायः
सीसनपुंallसीसम् 3|2|29|2|2Leadभूमिकाण्डःशैलाध्यायः
योगेष्ट (2)नपुंallयोगेष्ट 3|2|29|2|3Leadभूमिकाण्डःशैलाध्यायः
[ak] सीसकम् -
भुजगाह्वयनपुंallभुजगाह्वयम् 3|2|29|2|4Leadभूमिकाण्डःशैलाध्यायः
यवनेष्टनपुंallयवनेष्टम् 3|2|30|1|1Leadभूमिकाण्डःशैलाध्यायः
समोलुकनपुंallसमोलुकम् 3|2|30|1|2Leadभूमिकाण्डःशैलाध्यायः
हेमघ्ननपुंallहेमघ्नम् 3|2|30|1|3Leadभूमिकाण्डःशैलाध्यायः
भूतलोद्भवनपुंallभूतलोद्भवम् 3|2|30|1|4Leadभूमिकाण्डःशैलाध्यायः
त्रपु (3)नपुंallत्रपुम् 3|2|30|2|1Leadभूमिकाण्डःशैलाध्यायः
[vk] पिच्छटम् - Tin
[ak] वङ्गम् - tin
नाग (2)नपुंallनागम् 3|2|30|2|2Leadभूमिकाण्डःशैलाध्यायः
[vk] पिच्छटम् - Tin
चीनपट्टनपुंallचीनपट्टम् 3|2|30|2|3Leadभूमिकाण्डःशैलाध्यायः
रङ्ग (3)नपुंallरङ्गम् 3|2|30|2|4Leadभूमिकाण्डःशैलाध्यायः
[vk] पिच्छटम् - Tin
[ak] वङ्गम् - tin
Outgoing Relations:
Incoming Relations:
Response Time: 0.0395 s.