Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:पञ्चलोहम्
Meaning (sk):
Meaning (en):Black brass consisting of copper; tin; lead; iron and brass
Sloka:
3|2|27|2मीलिकायां तु सरटी निष्ठुरं दारुकण्टकम्॥
3|2|28|1गुरुज्येष्ठं सिंहमलं पञ्चलोहान्यलोहके।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मीलिका(नीलिकास्त्रीallमीलिका(नीलिका 3|2|27|2|1Black brass or pañcalōhaभूमिकाण्डःशैलाध्यायः
सरटीस्त्रीallसरटी 3|2|27|2|2Black brass or pañcalōhaभूमिकाण्डःशैलाध्यायः
निष्ठुर (4)नपुंallनिष्ठुरम् 3|2|27|2|3Black brass or pañcalōhaभूमिकाण्डःशैलाध्यायः
[vk] निष्ठुरः - क्षेपवाक् - Haughty (of speech)
[ak] कर्कशवचनम् - hard/harsh/rough/cruel/severe/ruthless
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
दारुकण्टकनपुंallदारुकण्टकम् 3|2|27|2|4Black brassभूमिकाण्डःशैलाध्यायः
गुरुनपुंallगुरुम् 3|2|28|1|1Black brass or pañcalōhaभूमिकाण्डःशैलाध्यायः
ज्येष्ठ (4)नपुंallज्येष्ठम् 3|2|28|1|2Black brass or pañcalōhaभूमिकाण्डःशैलाध्यायः
[vk] पिच्छटम् - Tin
[vk] पिङ्गलम् - Andropogon muricatum; Tamil Kuruvēr
[ak] अतिशस्तः - best/elder/first/oldest/senior/greatest/the chief/principal/pre-eminent/chief. b ...
सिंहमलनपुंallसिंहमलम् 3|2|28|1|3Black brass or paõcalobaभूमिकाण्डःशैलाध्यायः
पञ्चलोहनपुंallपञ्चलोहम् 3|2|28|1|4Black brass consisting of copper; tin; l ...भूमिकाण्डःशैलाध्यायः
अन्यलोहकनपुंallअन्यलोहकम् 3|2|28|1|5Black brass or pañcalōhaभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0328 s.