Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:रजतम्
Meaning (sk):
Meaning (en):Silver
Sloka:
3|2|23|2रजतं त्रापुषं रूप्यं चन्द्रभीरु यवीयसम्॥
3|2|24|1सौधं सुभीरुकं शुभ्रं खर्जूरं वङ्गजीवनम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रजत (5)नपुंallरजतम् 3|2|23|2|1Silverभूमिकाण्डःशैलाध्यायः
त्रापुष (2)नपुंallत्रापुषम् 3|2|23|2|2Silverभूमिकाण्डःशैलाध्यायः
रूप्य (5)नपुंallरूप्यम् 3|2|23|2|3Silverभूमिकाण्डःशैलाध्यायः
चन्द्रभीरुनपुंallचन्द्रभीरुम् 3|2|23|2|4Silverभूमिकाण्डःशैलाध्यायः
यवीयसनपुंallयवीयसम् 3|2|23|2|5Silverभूमिकाण्डःशैलाध्यायः
सौध (2)नपुंallसौधम् 3|2|24|1|1Silverभूमिकाण्डःशैलाध्यायः
सुभीरुकनपुंallसुभीरुकम् 3|2|24|1|2Silverभूमिकाण्डःशैलाध्यायः
शुभ्र (2)नपुंallशुभ्रम् 3|2|24|1|3Silverभूमिकाण्डःशैलाध्यायः
खर्जूर (3)नपुंallखर्जूरम् 3|2|24|1|4Silverभूमिकाण्डःशैलाध्यायः
वङ्गजीवनम्नपुंallवङ्गजीवनम् 3|2|24|1|5Silverभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0281 s.