Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:सौगन्धिकः
Meaning (sk):सौगन्धिकः
Meaning (en):Sulphur
Sloka:
3|2|14|2सौगन्धिकस्तु पामारिः पीतो गन्धाश्मगन्धकौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सौगन्धिक (2)पुंallसौगन्धिकः 3|2|14|2|1Sulphurसौगन्धिकःभूमिकाण्डःशैलाध्यायः
[ak] गन्धकः - perfumes/having the smell of/drumstick tree [Hyperanthera Moringa - Bot.]
पामारिपुंallपामारिः 3|2|14|2|2Sulphurसौगन्धिकःभूमिकाण्डःशैलाध्यायः
पीत (2)पुंallपीतः 3|2|14|2|3Sulphurसौगन्धिकःभूमिकाण्डःशैलाध्यायः
[ak] पीतवर्णः - drunk/topaz/sipped/soaked/yellow/sucked/quaffed/imbibed/steeped/dried up/saturat ...
गन्धाश्मन् (2)पुंallगन्धाश्मन् 3|2|14|2|4Sulphurसौगन्धिकःभूमिकाण्डःशैलाध्यायः
[ak] गन्धकः - perfumes/having the smell of/drumstick tree [Hyperanthera Moringa - Bot.]
गन्धक (2)पुंallगन्धक: 3|2|14|2|5Sulphurसौगन्धिकःभूमिकाण्डःशैलाध्यायः
[ak] गन्धकः - perfumes/having the smell of/drumstick tree [Hyperanthera Moringa - Bot.]
गन्धिकपुंallगन्धिकः 3|2|14|2|5Sulphurसौगन्धिकःभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0425 s.