Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:निकुञ्जः
Meaning (sk):वृक्षवृतान्तर/लताच्छादितगर्भस्थानम्
Meaning (en):Arbour; place covered with (small) trees etc
Sloka:
3|2|10|1कुडङ्गोऽस्त्री निकुञ्जोऽस्त्री कुञ्जो वृक्षवृतान्तरे।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुडङ्गपुंallकुडङ्गः 3|2|10|1|1Bower; place covered with small treesवृक्षवृतान्तर/लताच्छादितगर्भस्थानम्भूमिकाण्डःशैलाध्यायः
कुडङ्गनपुंallकुडङ्गम् 3|2|10|1|1Bower; place covered with small treesवृक्षवृतान्तर/लताच्छादितगर्भस्थानम्भूमिकाण्डःशैलाध्यायः
निकुञ्ज (2)पुंallनिकुञ्जः 3|2|10|1|2Arbour; place covered with (small) trees ...वृक्षवृतान्तर/लताच्छादितगर्भस्थानम्भूमिकाण्डःशैलाध्यायः
निकुञ्ज (2)नपुंallनिकुञ्जम् 3|2|10|1|2Arbour; place covered with (small) trees ...वृक्षवृतान्तर/लताच्छादितगर्भस्थानम्भूमिकाण्डःशैलाध्यायः
कुञ्ज (3)पुंallकुञ्जः 3|2|10|1|3Arbour;bower;place covered with (small) ...वृक्षवृतान्तर/लताच्छादितगर्भस्थानम्भूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0299 s.