Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:स्नुः
Meaning (sk):पर्वतसमभूभागः/नितम्बोऽद्रेः
Meaning (en):Table land; plateau
Sloka:
3|2|7|2स्नुर्वप्रोऽस्त्री सानुरस्त्री पादाः पर्यन्तपर्वताः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्नु (2)पुंallस्नुः 3|2|7|2|1Table land; plateauपर्वतसमभूभागः/नितम्बोऽद्रेःभूमिकाण्डःशैलाध्यायः
वप्र (3)पुंallवप्रः 3|2|7|2|2Table-landपर्वतसमभूभागः/नितम्बोऽद्रेःभूमिकाण्डःशैलाध्यायः
वप्र (4)नपुंallवप्रम् 3|2|7|2|2Table-landपर्वतसमभूभागः/नितम्बोऽद्रेःभूमिकाण्डःशैलाध्यायः
सानु (2)पुंallसानुः 3|2|7|2|3Table-landपर्वतसमभूभागः/नितम्बोऽद्रेःभूमिकाण्डःशैलाध्यायः
सानु (2)नपुंallसानुम् 3|2|7|2|3Table-landपर्वतसमभूभागः/नितम्बोऽद्रेःभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0394 s.