Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वीरभद्रः
Meaning (sk):वीरभद्रः नाम शिवानुचरः
Meaning (en):Śiva's servant
Sloka:
1|1|53|1वीरभद्रस्तु देवाजो विघ्नेशस्तु विनायकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वीरभद्रपुंallवीरभद्रः 1|1|53|1|1Śiva's servantवीरभद्रः नाम शिवानुचरःस्वर्गकाण्डःआदिदेवाध्यायः
देवाजपुंallदेवाजः 1|1|53|1|2Epithet of Virabhadraवीरभद्रः नाम शिवानुचरःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->शिवः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0287 s.