Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अम्बुकुक्कुटः
Meaning (sk):अम्बुकुक्कुटः इति पक्षिविशेषः
Meaning (en):Water-fowl
Sloka:
2|3|12|2अन्वर्थनामधेयौ द्वौ जालपादाम्बुकुक्कुटौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
जालपादपुंallजालपादः 2|3|12|2|1Web-footed wator bird; a sort of water f ...अम्बुकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अम्बुकुक्कुटपुंallअम्बुकुक्कुटः 2|3|12|2|2Water-fowlअम्बुकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->कुक्कुटः1
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0327 s.