Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:यमः
Meaning (sk):यमदेवः
Meaning (en):God of death
Sloka:
1|2|33|2यमः पितृपतिर्दण्डधरो महिषवाहनः॥
1|2|34|1यमराड् यमुनाभ्राता मन्दे वैवस्वतोऽन्तकः।
1|2|34|2सावित्रेयः श्राद्धदेवः समवर्ती परेतराट्॥
1|2|35|1कालः कृतान्तः शमनः कीनाशो दक्षिणाधिपः।
1|2|35|2धर्मराजः पुराणान्तः कालकुन्थो विशीर्णपात्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
यम (4)पुंallयमः 1|2|33|2|1God of deathयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
पितृपति (3)पुंallपितृपतिः 1|2|33|2|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
दण्डधर (2)पुंallदण्डधरः 1|2|33|2|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
महिषवाहनपुंallमहिषवाहनः 1|2|33|2|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
यमराजपुंallयमराजः 1|2|34|1|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
यमुनाभ्रातृ (2)पुंallयमुनाभ्राता 1|2|34|1|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
मन्द (7)पुंallमन्दः 1|2|34|1|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
वैवस्वत (2)पुंallवैवस्वतः 1|2|34|1|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
अन्तक (2)पुंallअन्तकः 1|2|34|1|5Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
सावित्रेयस्त्रीallसावित्रेयः 1|2|34|2|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
श्राद्धदेव (2)पुंallश्राद्धदेवः 1|2|34|2|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
समवर्तिन् (2)पुंallसमवर्ती 1|2|34|2|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
परेतराजपुंallपरेतराजः 1|2|34|2|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
काल (5)पुंallकालः 1|2|35|1|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
कृतान्त (5)पुंallकृतान्तः 1|2|35|1|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
शमन (3)पुंallशमनः 1|2|35|1|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
कीनाश (4)पुंallकीनाशः 1|2|35|1|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
दक्षिणाधिपपुंallदक्षिणाधिपः 1|2|35|1|5Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
धर्मराज (4)पुंallधर्मराजः 1|2|35|2|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
पुराणान्तपुंallपुराणान्तः 1|2|35|2|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
कालकुन्थ (2)पुंallकालकुन्थः 1|2|35|2|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
विशीर्णपाद्पुंallविशीर्णपात् 1|2|35|2|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]अग्रसन्धानी यमस्य पञ्जिका - Yama's record book --[अन्यसंबन्धाः]--> यमः
[vk]कालीची यमस्य विचारभूमिः - Yama's court --[अन्यसंबन्धाः]--> यमः
[vk]चित्रगुप्तः यमस्य लेखकः - Yama's writer --[स्व_स्वामीसंबन्धः]--> यमः
[vk]धूमोर्णा यमस्य पत्नी - Wife of Yama --[पति_पत्नीसंबन्धः]--> यमः
[vk]पञ्जिका यमस्य पञ्जिका - Yama's record book --[अन्यसंबन्धाः]--> यमः
Response Time: 0.0309 s.