Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दार्वी
Meaning (sk):
Meaning (en):Dāru haldi; Amonum xanthorrhizon; Curcuma zanthorrhizon; Tamil Mara mañjal̤
Sloka:
3|3|212|2दार्व्यां दारुहारिद्रा स्यात् पितदारुश्च पर्जनी॥
3|3|213|1पचम्पचा कर्कटिनी पर्परा पर्पटी वरा।
3|3|213|2कटङ्कटेरी कालेयः प्रकोट्यां तु कटूत्कटम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दार्वी (2)स्त्रीallदार्वी 3|3|212|2|1Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
दारुहरिद्रा (2)स्त्रीallदारुहरिद्रा 3|3|212|2|2Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
पीतदारुपुंallपीतदारुः 3|3|212|2|3Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
पर्जनी (2)स्त्रीallपर्जनी 3|3|212|2|4Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
पचम्पचा (2)स्त्रीallपचम्पचा 3|3|213|1|1Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
कर्कटिनीस्त्रीallकर्कटिनी 3|3|213|1|2Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
पर्परास्त्रीallपर्परा 3|3|213|1|3Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
पर्पटी (2)स्त्रीallपर्पटी 3|3|213|1|4Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
वरा (4)स्त्रीallवरा 3|3|213|1|5Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
कटङ्कटेरीस्त्रीallकटङ्कटेरी 3|3|213|2|1Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
कालेय (2)स्त्रीallकालेय 3|3|213|2|2Dāru haldi; Amonum xanthorrhizon; Curcum ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0308 s.