Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:काकचिञ्चा
Meaning (sk):
Meaning (en):Ratti; Abrus precatorium; Tamil Kuṇrumaṇi
Sloka:
3|3|179|1गुञ्जायां कृष्णला ताम्रा शार्ङ्गष्ठा रक्तिका वरा।
3|3|179|2चूडामणिः कपिक्रोडा कालवृन्ती परा नव॥
3|3|180|1काशब्दात् पीलुपीथ्यौ चिञ्चाणन्त्यदनी नखी।
3|3|180|2जङ्घा तिक्ता च दक्षा सा शुक्ला चेन्मधुस्रवा॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गुञ्जा (2)स्त्रीallगुञ्जा 3|3|179|1|1Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
कृष्णला (2)स्त्रीallकृष्णला 3|3|179|1|2Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
ताम्रास्त्रीallताम्रा 3|3|179|1|3Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
शार्ङ्गाष्ठा (3)स्त्रीallशार्ङ्गाष्ठा 3|3|179|1|4Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
रक्तिकास्त्रीallरक्तिका 3|3|179|1|5Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
वरा (4)स्त्रीallवरा 3|3|179|1|6Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
चूडामणिस्त्रीallचूडामणि 3|3|179|2|1Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
कपिक्रोडास्त्रीallकपिक्रोडा 3|3|179|2|2Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
कालवृन्तीस्त्रीallकालवृन्ती 3|3|179|2|3Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकपीलुस्त्रीallकाकपीलु 3|3|180|1|1Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकपीथीस्त्रीallकाकपीथी 3|3|180|1|2Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकचिञ्चा (2)स्त्रीallकाकचिञ्चा 3|3|180|1|3Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकाणन्तीस्त्रीallकाकाणन्ती 3|3|180|1|4Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकादनीस्त्रीallकाकादनी 3|3|180|1|5Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकनखीस्त्रीallकाकनखी 3|3|180|1|6Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकजङ्घा (2)स्त्रीallकाकजङ्घा 3|3|180|2|1Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकतिक्तास्त्रीallकाकतिक्ता 3|3|180|2|2Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
काकदक्षास्त्रीallकाकदक्षा 3|3|180|2|3Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0291 s.